यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईडेन्य¦ त्रि॰ ईड--बा॰ एन्य।

१ स्तवनीये

२ पूजनीये च।
“ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः” ऋ॰

१ ,

१४

६ ,

७ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईडेन्य mfn. to be invoked or implored

ईडेन्य mfn. to be praised or glorified , praiseworthy , laudable RV. AV. VS. S3Br. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=ईडेन्य&oldid=226867" इत्यस्माद् प्रतिप्राप्तम्