यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड् [īḍ], 2 Ā. (ईट्टे, इडाञ्चक्रे, ऐडिष्ट, ईडितुं, ईडित)

To praise; अग्निमीडे पुरोहितम् Rv.1.1.1; शालीनतामव्रजदीड्यमानः R.18.17; नेडिषे यदि काकुत्स्थम् Bk.9.57,18.15.

To implore, request, ask for (with two acc.); उपस्थाय मातरमन्नमैट्टे Rv.3.48.3. -Caus.

To ask.

To praise.

ईड् [īḍ], f.

Refreshment, libation.

Praise, extolling; Rv.8.39.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड् cl.2 A1. ईट्टे(2. sg. pres. ईडिषे, Ved. ईLइषेpf. ईडेfut. ईडिष्यतेaor. ऐडिष्ट. inf. ईडितुम्, Ved. ईLए, etc. )to implore , request , ask for (with two acc. ); to praise RV. AV. VS. R. BhP. etc. : Caus. P. ईडयति, to ask; to praise BhP.

ईड् f. praise , extolling RV. viii , 39 , 1.

"https://sa.wiktionary.org/w/index.php?title=ईड्&oldid=226870" इत्यस्माद् प्रतिप्राप्तम्