यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड्य¦ mfn. (-ड्यः-ड्या-ड्यं) To be praised, to be glorified. E. ईड् to praise, क्यप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड्य [īḍya], pot. p. To be praised or glorified, praiseworthy, laudable; ब्रह्मजज्ञं देवमीड्यं विदित्वा Kaṭh. Up.1.17. भवन्तमीड्यं भवतः पितेव R.5.34; प्रसादये त्वामहमीशमीड्यम् Bg.11.44.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड्य mfn. to be invoked or implored

ईड्य mfn. to be praised or glorified , praiseworthy , laudable RV. AV. VS. S3Br. Ragh. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शावर्णि Manu. M. 9. ३३.

"https://sa.wiktionary.org/w/index.php?title=ईड्य&oldid=492010" इत्यस्माद् प्रतिप्राप्तम्