यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईण्मत्¦ त्रि॰ ईट् अस्त्यस्य मतुप् स्त्रियां ङीप्। सनाथे ईश्व-रवति। ईण्मन्तमाचष्टे णिच् मतोर्लुक्। ईशयति।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईण्मत् [īṇmat], a. [ईट्-अस्त्यस्य मतुप्] Having a lord or master.

"https://sa.wiktionary.org/w/index.php?title=ईण्मत्&oldid=226883" इत्यस्माद् प्रतिप्राप्तम्