यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्षः, त्रि, (अयमिव दृश्यतेऽसावित्याद्यर्थे । इदम् + दृश् + क्स दृक्षे चेति ईश् ।) ईदृशः । इति ब्याकरणभ् ॥ (“ईदृक्षराजकर्म्माणि भवेयुस्तदिदं वयम्” । इति कथासरित्सागरे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्ष¦ त्रि॰ अयमिवपश्यति इदम् + दृश--कर्मकर्त्तरि क्स इशादेशःदीर्घः। ईदृशे एतद्रूपदर्शने एवंविधे।
“ईदृक्षास एता-दृक्षास उ षु णः सदृक्षासः” वाजसने॰

१७ ,

८ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्ष¦ mfn. (-क्षः-क्षा-क्षं) Such. E. ई for इदम् this, दृश् to see, क्विन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्ष [īdṛkṣa] श [ś], श a. (-क्षी-शी f.), also ईदृश् Such, of this kind, of this aspect, endowed with such qualities. -क् n. Such a condition; such occasion; लभन्ते युद्धमीदृशम् Bg.2.32;6.42;11.49.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्ष mf( ई)n. (fr. इद्, neut. of pronom. base 3. इ, and दृक्ष, दृश्, dropping one द्and lengthening the preceding इ; See. तदृक्षfrom तद्, etc. ) , of this aspect , of such a kind , endowed with such qualities , such-like VS. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=ईदृक्ष&oldid=226896" इत्यस्माद् प्रतिप्राप्तम्