यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृशः, त्रि, (अयमिव दृश्यतेऽसौ इदम् + दृश् + कञ् ।) ईदृक् । एतत्सदृशः । इति व्याकरणम् ॥ (“ईदृशानां विपाकोऽपि जायते परमाद्भुतः” । इति उत्तररामचरिते ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृश¦ त्रि॰ अयमिव पश्यति इदम् + दृश--कर्मकर्त्तरि कङ् इशा-देश। दीर्घः। एवंविधदर्शनवति।
“ईदृशैश्चरतैर्जाने सत्यंदोषाकरो भवान्” चन्द्रा॰।
“यच्चान्यत् किञ्चिदीदृशम्”।
“न हीदृशमनायुष्यं लोके किञ्चन विद्यते” प्रेत्येह चेदृशाविप्रागर्ह्यन्ते ब्रह्मवादिभिः” मनुः।
“तानो-मृडान ईदृशे” ऋ॰

१ ,

१७ ,

१ ।
“ईदृशे एवं विधे” भा॰। स्त्रियां ङीप्
“सर्व्वेषामीदृशी रसाभिव्यक्तिः” सा॰ द॰। मुग्धवोधकारस्तु अयभिव दृश्यते इति विग्रहं क्सादौचकार तच्च
“कर्त्तरि कृदिति” पा॰ अनुशासनविरोधा-दुपेक्ष्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृश¦ mfn. (-शः-शी-शं) Such, so like. E. As the last, with कञ् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृश mf( ई)n. endowed with such qualities , such S3Br. ChUp. Mn. R. Bhag. : S3ak. etc.

ईदृश mf( ई)n. ([with the final syllables दृश्and दृशof these words cf. the Gk. ? in ? , ? in ? etc. ; Goth. leika in hve7leiks , " which one " , svaleik-s , " such " ; Mod. Germ. welcher , solcher ; Slav. liko nom. lik e.g. tolik , " such " ; Lat. li in ta7lis , qua7lis.])

"https://sa.wiktionary.org/w/index.php?title=ईदृश&oldid=492014" इत्यस्माद् प्रतिप्राप्तम्