यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सु¦ त्रि॰ आप्तुमिच्छुः। आप + सन्--उ। आप्तुमिच्छौ।
“मन्दःकवियशःप्रेप्सुरिति” रघुः पाठान्तरं
“शौचेप्सुःसर्व्वदाचामेत्” मनुः।
“धर्मेप्सवस्तु धर्म्मज्ञाः” मनुः।
“सौरभ्यमीप्सुरिव तेमुखमारुतस्य” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सु¦ mfn. (-प्सुः-प्सुः-प्सु) Desirous, wishing to get or obtain. E. आप् to ob- tain, desiderative form, उस् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सु [īpsu], a. Striving to obtain, wishing or desiring to get (with acc. or inf. but usually in comp.); सौरभ्य- मीप्सुरिव ते मुखमारुतस्य R.5.69. काम˚ Bg.18.24. धन˚ &c. -Comp. -यज्ञः a particular Soma sacrifice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सु mfn. striving to obtain

ईप्सु mfn. wishing to get or obtain , desirous of (with acc. ) Mn. MBh. Ragh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=ईप्सु&oldid=492018" इत्यस्माद् प्रतिप्राप्तम्