यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईयिवस्¦ त्रि॰ इण्--क्वसु।
“गतवति। क ईयिवान् मुदम्” मुग्धबो॰
“प्रतीयुषा पूर्ददृशे जनेन” भट्टिः।
“उपेयुषोमोक्षपयं मनस्विमः” माघः।
“उपेयिवानित्यादि” पा॰सू॰ उपेत्युलक्षणात् अन्यत्रापि क्वसुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईयिवस्¦ mfn. (-वान्-युषी-वस्)
1. Gone, having gone.
2. Having obtained. E. ईण् to go, क्वसु aff. form irr.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईयिवस् mfn. ( ईयिवान्, ईयुषी, ईयिवत्)( pf. p. of इ)one who has gone

ईयिवस् mfn. one who has obtained etc.

"https://sa.wiktionary.org/w/index.php?title=ईयिवस्&oldid=226950" इत्यस्माद् प्रतिप्राप्तम्