यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरण¦ न॰ ईर--भावे ल्युट्।

१ प्रेरणे

२ सतौ च। युच्। ईरणा तत्रैव स्त्री। नन्द्या॰ ल्यु।

३ प्रेरके त्रि॰
“समी-रणः प्रेरयिता भवेति” कुमा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरण [īraṇa], a. [ईर-ल्युट्] Agitating, driving. -णः The wind.

णम् Agitating, moving, driving.

Going.

= इरण q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरण mfn. agitating , driving L.

ईरण m. the wind Sus3r.

ईरण n. uttering , pronouncing BhP.

ईरण n. painful and laborious evacuation of the bowels Bhpr.

"https://sa.wiktionary.org/w/index.php?title=ईरण&oldid=492021" इत्यस्माद् प्रतिप्राप्तम्