यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरितम्, त्रि, (ईर + क्त ।) क्षिप्तम् । इत्यमरः ॥ प्रेरि- तम् । कम्पितम् । गतम् । कथितम् ॥ (“इतीरिते वचसि वचस्विनामुना” । इति माघे । १७ । १ । “तस्य वर्म्म विभिद्याशु स बाणो मत्सुतेरितः” । इति, महाभारते ।)

"https://sa.wiktionary.org/w/index.php?title=ईरितम्&oldid=117034" इत्यस्माद् प्रतिप्राप्तम्