यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरणे
2.3.12
सुवति सुवते क्षिप्यति क्षिप्यते प्रेरयति प्रेरयते ईरति ईर्ते कुषुभ्यति कुषुभ्यते नुदति नुदते क्षिपति क्षिपते कालयति डिपति डेपयति लाभयति डिप्यति ईरयति एलयति अस्यति विस्यति

गतौ
2.3.32
प्रतिष्ठते अञ्चति अयते व्रजति अयति गच्छति ऋणोति अटति याति एति सरति इयर्ति सर्पति हम्मति द्रमति अङ्गति इङ्गति अमति मीमति जिह्रीते कङ्कते नक्षति ईखति ऋच्छति वभ्रति श्वङ्कते त्रौकते वस्कते अंहते टीकते अभ्रति मस्कते लङ्घते शोणति अङ्घते त्रङ्कते अर्दति पयते वयते विच्छायति पन्थयति ईजते चरण्यति स्रङ्कते घटते श्वञ्चते रङ्गति श्वचते लङ्गति ईर्ते ध्वजति ध्वञ्जति चरति धञ्जति शवति अण्ठते ग्लुञ्चति इष्यति वञ्चति म्रोचति म्लोचति अजति त्वञ्चति फणति द्रवते गाते पद्यते विच्छति पथति क्रमति पतयते रिण्वति रण्वति स्रवति श्यायते धन्वति अञ्चते सलति शुनति छङ्गयति श्वर्तयति रेवते ससर्ति एषते(छ) नेषते(छ) अन्ये[as]

कम्पे
2.3.76
क्ष्मायते कम्पते अङ्गति एजति ईर्ते वेपते केपते ग्लेपते गेपते विजते

"https://sa.wiktionary.org/w/index.php?title=ईर्ते&oldid=421217" इत्यस्माद् प्रतिप्राप्तम्