यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्मान्त [īrmānta], a. Ved. Full-haunched, or thin-haunched. N. of a team of horses (of the sun's car); ईर्मान्तासः सिलिकमध्यमासः Rv.1.163.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्मान्त/ ईर्मा mfn. (fr. ईर्म= ईरितwith अन्तSa1y. ), full-haunched( lit. full-ended)

ईर्मान्त/ ईर्मा mfn. thin-haunched

ईर्मान्त/ ईर्मा mfn. (perhaps) having the biggest (or quickest?) horses on both sides of the team

ईर्मान्त/ ईर्मा mfn. N. of a team of horses or of the horses of the sun's car RV. i , 163 , 10.

"https://sa.wiktionary.org/w/index.php?title=ईर्मान्त&oldid=227013" इत्यस्माद् प्रतिप्राप्तम्