ईर्य्या
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्य्या, स्त्री, (ईर + ण्यत् ।) भिक्षुव्रतम् । इति जटा- धरः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्य्या¦ स्त्री इर--ईष्यांयां कण्ड्वा॰ यक् रोपधत्वात् दीर्घःभावेअ स्त्रीत्वात् टाप्।
१ ईर्ष्यायाम्। ईर्य्यते ज्ञायते परा-त्माऽनया ईर--गतौ ण्यत्।
२ भिक्षुचर्य्यायाम् सा चध्यानमौनादिकरूपा।
“चर्य्या चेर्य्यापथे स्थितिः” अमरः।
“कल्याणा पुनरियं प्रव्रजितस्यैर्य्या”।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्य्या¦ f. (-र्य्या) Wandering about as a religious mendicant. E. ईर् to go, affix क्यप्।