यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षित¦ mfn. (-तः-ता-तं) Envied. n. (-तं) Envy. E. ईर्षा and इतच् affix, or ईर्ष् with क्त aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षित mfn. envied

ईर्षित n. envy( v.l. for ईर्ष्यितSee. ) Hit.

"https://sa.wiktionary.org/w/index.php?title=ईर्षित&oldid=492031" इत्यस्माद् प्रतिप्राप्तम्