यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिः, स्त्री, (ईर्य्यते इति । ईर + इन् रस्य लः ।) ह्रस्वगदाकारहस्तदण्डः । इति भरतः ॥ सो~टा इति ख्याता । करच्छुरीति ख्याते एकधारा इति ख्याते यवनास्त्रे वा । इति सारसुन्दरी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलि(ली)¦ स्त्री ईर्य्यते ईर--इन् रस्य लः वा ङीप्।

१ करपालि-कायाम् (काटारी)

२ ह्रस्वगदाकारे हस्तदण्डे च। भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलि¦ f. (-लिः) See ईली।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिः [īliḥ], (-ली f.)

A weapon, a cudgel or a short sword.

A stick shaped like a sword (Mar. गुप्ति). (करवालिका).

"https://sa.wiktionary.org/w/index.php?title=ईलि&oldid=492037" इत्यस्माद् प्रतिप्राप्तम्