यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिः, स्त्री, (ईर्य्यते इति । ईर + इन् रस्य लः ।) ह्रस्वगदाकारहस्तदण्डः । इति भरतः ॥ सो~टा इति ख्याता । करच्छुरीति ख्याते एकधारा इति ख्याते यवनास्त्रे वा । इति सारसुन्दरी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिः [īliḥ], (-ली f.)

A weapon, a cudgel or a short sword.

A stick shaped like a sword (Mar. गुप्ति). (करवालिका).

"https://sa.wiktionary.org/w/index.php?title=ईलिः&oldid=227113" इत्यस्माद् प्रतिप्राप्तम्