यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशादण्डः, पुं, (ईशायाः लाङ्गलस्य दण्डः ।) अक्ष- युगयोः सन्धारणार्थो दण्डः । यथा, -- “योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम” ॥ इति विष्णुपुराणे २ अंशे ८ । २ ॥

"https://sa.wiktionary.org/w/index.php?title=ईशादण्डः&oldid=117088" इत्यस्माद् प्रतिप्राप्तम्