यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशादन्तः, पुं, (ईशेव दन्तो यस्य ।) वृहद्दन्तहस्ती । तत्पर्य्यायः । महादन्तः २ । इति त्रिकाण्डशेषः ॥ हस्तिदन्तः । इति शब्दरत्नावली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशादन्त¦ m. (-न्तः)
1. An elephant with large tusks.
2. The tusk of an elephant. E. ईशा and दन्त a tooth; whose tooth is of the size of a plough-shaft, or the tooth which is so.

"https://sa.wiktionary.org/w/index.php?title=ईशादन्त&oldid=227174" इत्यस्माद् प्रतिप्राप्तम्