यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशानम्, क्ली, (ईश + आनश् ।) ज्योतिः । इतिमेदिनी ॥ (तद्विशिष्टे, त्रि । यथा, ऋग्वेदे । १ । १७५ । ४ । “मुषाय सूर्य्य कवे चक्रमोशान ओजसा” ।)

ईशानः, पुं, (ईष्टे । ईश् + ताच्छिल्यवयोवचनशक्तिषु चानश् ।) महादेवः । इत्यमरः ॥ (“तस्मिन् मुहूर्त्ते पुरसुन्दरीणा- मीशानसंदर्शनलालसानाम्” ॥ इति कुमारे ७ । ५६ । “तत्रेशानं समभ्यर्च्च्य त्रिरात्रोपोषितो नरः” । इति भारते ।) एकादशरुद्रान्तर्गतरुद्रविशेषः । इति पुराणं ॥ (यथा, आश्वलायंनगृह्यसूत्रे । ४ । ९ । “हराय मृडाय शर्व्वाय शिवाय भवाय महादेवाय उग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहा” इति । दूतमूर्त्तिधरः शिवः । स च धूम्र- जटिलः । यथा, मार्कण्डेये । ८८ । २३ ॥ “सा चाह धूम्रजटिलमीशानमपराजिता । दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः” ।) शिवाष्टमूर्त्त्यन्तर्गतसूर्य्यमूर्त्तिः । इति स्मृतिराग- मश्च ॥ (परमेश्वरः । यथा, कृष्णयजुर्व्वेदे । “सर्व्वेन्द्रियगुणावासं सर्व्वेन्द्रियविवर्जितम् । सर्व्वस्य प्रभुमीशानं सर्व्वस्य शरणं वृहत्” । तथा च महाभारते १ । १ । २२ । “आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्” ॥ साध्यापुत्रो देवताभेदः । यथा, -- “धर्म्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत । प्रसवं व्यवनञ्चैवं ईशानं सुरभिं तथा” ॥ इति भारते ।) शमीवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशान पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।2।3

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशान¦ त्रि॰ ईश--ताच्छील्ये चानश्।

१ ऐश्वर्य्यशीले

२ रुद्रभू-र्तिभेदे पु॰।
“तमीशानं जगतस्तस्थुषस्पतिम्” ऋ॰

१ ,

८९ ,

५ ।
“ईशानसंदर्शनलालसानाम्” कुमा॰

३ तद्देवताके आर्द्रान-क्षत्रे तत्तुल्यसंख्यायाम्

४ एकादशसंख्यायाम्। शिवस्य अ-ष्टसु मर्तिषु सूर्य्यमूर्तिरूपतया पूज्ये

५ शियमूर्तिमेदेअष्टौ मूर्त्तीरभिधाय
“मूर्त्तयोऽष्टौ शिवस्यैताः पूर्व्वादि-क्रर्मयोगतः। आग्नेय्यन्ताः प्रपूज्यास्तु वेद्यां लिङ्गे शितंयजेत्” ति॰ त॰ भविष्य पु॰। [Page1012-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशान¦ m. (-नः)
1. A name of SIVA.
2. Also of the same deity as regent of the north-east quarter.
3. One of the Rudras.
4. The sun as a form of SIVA. mf. (-नः-नी) The silk cotton tree, (Bombax heptaphyllum.) n. (-नं) Light, splendor. f. (-नी) A name of DURGA. E. ईश a master, &c. and आनच् affix, and fem. ङीष्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशान [īśāna], a. [ईश् ताच्छील्ये चानश्]

Owning, possessing, master or lord.

Reigning, ruling.

Wealthy, rich.

नः A ruler, master, lord; ईशानो भूतभव्यस्य Kaṭh. Up.4.12.

N. of Śiva; ईशानसंदर्शनलालसानाम् Ku.7.56; K.1.

The Ārdrā Nakṣtra.

One of the Rudras.

The number 'eleven'.

The sun as a form of Śiva. पर्जन्यो यमो मृत्युरीशानः Bṛi. Up.1. 4.11.

A Sādhya.

N. of Viṣṇu. -नी N. of Durgā. -नी, -नः The silk-cotton tree (शाल्मली; Mar. सांवरी). -नम् Light, splendour. -Comp. -आदिपञ्चमूर्तिःf. one of the five forms of Śiva. -कल्पः N. of a Kalpa.-कृत् a.

making one a master or able.

acting like a competent person.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशान and

ईशान mfn. owning , possessing , wealthy

ईशान mfn. reigning RV. AV. VS. S3Br. etc.

ईशान m. a ruler , master , one of the older names of शिव-रुद्रAV. VS. S3Br. MBh. Kum. etc.

ईशान m. one of the रुद्रs

ईशान m. the sun as a form of शिव

ईशान m. a साध्य

ईशान m. N. of विष्णु

ईशान m. N. of a man

ईशान n. light , splendour L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a boundary hill of शाकद्वीप. भा. V. २०. २६.
(III)--the name of the tenth Kalpa. M. २९०. 5.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĪŚĀNA (ŚIVA) : Īśāna, with matted hair rides on the ox. See under Śiva. (Agni Purāṇa, Chapter 51).


_______________________________
*7th word in left half of page 332 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ईशान&oldid=492046" इत्यस्माद् प्रतिप्राप्तम्