यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशित्वम्, क्ली, (ईशिनो भावः । ईशिन् + त्वा ।) ईशिता । देवानामष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति हेम- चन्द्रः ॥ (यदुक्तं । “अणिमा लघिमा व्याप्तिः प्राकाम्यं गरिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावशायिता” ॥) प्रभुत्वम् । येन स्थावरादिसर्व्वभूतानि आज्ञा- कारीणि भवन्ति । इत्यमरटीकासारसुन्दरी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशित्व नपुं।

सिद्धिः

समानार्थक:अणिमन्,महिमन्,गरिमन्,लघिमन्,प्राप्ति,प्राकाम्य,ईशित्व,वशित्व

1।1।36।3।3

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

 : अणुताद्यष्टविधप्रभावः

पदार्थ-विभागः : शक्तिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशित्व¦ n. (-त्वं) See ईशिता।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशित्व/ ईशि-त्व n. superiority , supremacy , one of the eight attributes of शिवMBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=ईशित्व&oldid=492049" इत्यस्माद् प्रतिप्राप्तम्