यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिन्¦ त्रि॰ ईष्टे ईश--णिनि।

१ ईश्वरे

२ प्रभौ

३ पत्यौ।
“शं-सेद्ग्रामदशेशाय दशेशोविंशतीशिनम्” मनुः स्त्रियांङीप्।
“सर्वाल्लों कानीशिनीभिः” श्वेता॰ उ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिन् [īśin], a. [ईश्-णिनि] Commanding, reigning &c. m.

A god.

A husband.

A lord, master. -नी Supremacy; ईशत ईशिनीभिः Śvet.3.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिन् mfn. commanding , reigning

"https://sa.wiktionary.org/w/index.php?title=ईशिन्&oldid=227245" इत्यस्माद् प्रतिप्राप्तम्