यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश्¦ त्रि॰ ईश--क्विप्। ईश्वरे
“ईशावास्यमिदं सर्वम्” यजु॰

४० ,

१ ,
“नमो देवेभ्यो नम ईश एषां कृतं चिदेनोमनमाविवासे” ऋ॰

६ ,

४१ ,

८ ।
“स देवानामीशां पर्य्येतु स ईशा-नोऽभवत्” अथ॰

१५ ,

१ ,

५ ।
“सह एवेशामारण्यानांपशूनामवरुन्धे” शत॰ ब्रा॰

१२ ,

७ ,

२ ,

८ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश् [īś], 2 Ā. (ईष्टे, ईशाञ्चक्रे, ऐशिष्ट, ईशिता, ईशितुम्, ईशित)

To rule, be master of, govern, command (with gen.); नायं गात्राणामीष्टे K.312 v.l.; अर्थानामीशिषे त्वं वयमपि च गिरा- मीश्महे यावदर्थम् Bh.3.3; sometimes with acc.; इमाँल्लोका- नीशत ईशनीभिः Śvet. Up.3.1 (also used in the Veda with gen. of an infinitive or loc. of an abstract noun).

To be able, have power; expressed by 'can'; माधुर्यमीष्टे हरिणान् ग्रहीतुम् R.18.13,14.38; कमिवेशते रमयितुं न गुणाः Ki.6.24; U.7.4; Śi.1.38; Māl.1.13.

To act like a master, allow.

To own, possess.

To belong to.

ईश् [īś], m. A master, lord, the Supreme Spirit. ईशा- बास्यमिदं सर्वम् Īśop.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश् cl.2 A1. ईष्टे, or Ved. ईशे(2. sg. ईशिषेand ईक्षेRV. iv , 20 , 8 ; vi , 19 , 10 ; Pot. 1. sg. ईशीयpf. 3. pl. ईशिरे, ईशिष्यति, ईशितुम्)to own , possess RV. MBh. Bhat2t2. ; to belong to RV. ; to dispose of , be valid or powerful; to be master of (with gen. , or Ved. with gen. of an inf. , or with a common inf. , or the loc. of an abstract noun) RV. AV. TS. S3Br. MBh. Ragh. etc. ; to command; to rule , reign RV. AV. S3Br. etc. ; to behave like a master , allow Kat2hUp. ; ([ cf. Goth. aigan , " to have " ; Old Germ. eigan , " own " ; Mod. Germ. eigen.])

ईश् m. master , lord , the supreme spirit VS. etc.

ईश् m. N. of शिव.

"https://sa.wiktionary.org/w/index.php?title=ईश्&oldid=492050" इत्यस्माद् प्रतिप्राप्तम्