यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश्वरी, स्त्री, (ईष्टे इति + ईश् + वनिप् । वनोर- चेति ङीव्रौ ।) ईश्वरा । इति शब्दरत्नावली ॥ (“त्वमीश्वरी देवि ! चराचराणाम्” । इति मार्क- ण्डेयपुराणं ॥ ९१ । २ ।) लिङ्गिनीवृक्षः । वन्ध्या- कर्कोटकीवृक्षः । रुद्रजटालता । नाकुलीकन्दः । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश्वरी स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।36।4।6

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश्वरी¦ स्त्री ईश्वरस्य शिवस्य पत्नी ङीप्।

१ दुर्गायाम्।
“ईश्वरीमीश्वरपियाम्” दुर्गास्तवः। ईश- वनिप् ङीप्रान्तादेशश्च।

२ लिङ्गिनोलतायां

३ बन्ध्याकर्कट्याम्,

४ क्षुद्र-जटालतायाम्,

५ नाकुलीवृक्षे च। ऐश्वर्य्यान्वितायांस्त्रियाम् च।
“ईश्वरी सर्वभूतानां त्वामिहोपह्वये-श्रियम्” श्रीसूक्तम्।

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a कला of विष्णु. Br. IV. ३५. ९५.

"https://sa.wiktionary.org/w/index.php?title=ईश्वरी&oldid=492064" इत्यस्माद् प्रतिप्राप्तम्