यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका, स्त्री, (ईष + ईकन् । औणादिकप्रत्ययो- ऽयम् । पर्फरीकादित्वात् साधुः ।) तूलिका । वीरणादिशलाका इत्यन्ये । आवर्त्तितमनावर्त्तितं वा सुवर्णं ज्ञातुं यन्निःक्षिप्यते तत्रेत्यन्ये । आवर्त्तित- सुवर्णं द्रवाकारं यत्र निःक्षिप्यते तत्रेति केचित् । इत्यमरटीकायां भरतः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका¦ f. (-का)
1. A painter's brush, a fibrous stick used as one.
2. An ingot mould.
3. A dipping-rod, or something cast into a crucible to examine if the metal it contains is in fusion: see ईषिका। E. ईष् to go, ईकन् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका [īṣīkā], 1 A painter's brush.

An ingot-mould.

= इषीका q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका f. a reed , cane MaitrS.

ईषीका f. an arrow R.

ईषीका f. a painter's brush or a fibrous stick used as one

ईषीका f. an ingot-mould

ईषीका f. a dipping rod or something cast into a crucible to examine if the metal it contains is in fusion L. See. ईक्षिका.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका स्त्री.
(इष् + क्वुन्) शर अथवा दर्भ संज्ञक घास की तूलिका, जिससे यजमान की आँख में दीक्षा के अङ्ग के रूप में अञ्जन लगाया जाता है, भा.श्रौ.सू. 1०.4.13 (सोम); देखें-‘शरेषीका’। ई सोमशकट ईषा

"https://sa.wiktionary.org/w/index.php?title=ईषीका&oldid=492080" इत्यस्माद् प्रतिप्राप्तम्