यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईह ङ चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं- अकं-सेट् ।) दीर्घादिरकर्म्मकः । ङ । “ऐहिष्ट तं कारयितुं कृतात्मा क्रतुं नृपः पुत्त्रफलं मुनीन्द्रम्” । इति भट्टिः । १ । ११ ॥ सकर्म्मकोऽपि । “भ्रामं भ्रमादपि नेहते” । इति जयदेवः ॥ “सर्व्वः स्वार्थं समीहते” इति माघः । २ । ६५ ॥ इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईह¦ चेष्टने भ्वादि॰ आत्म॰ अक॰ सेट्। ईहते ऐहिष्ट ऐहिढ्वम्ऐहिध्वम्। ईहाम्--बभूव आस चक्रे ईहिता ईहिषीष्टईहिष्यते ऐहिष्यत। ईहनम् ईहा ईहमानः ईहितः
“शक्तस्यानीहमानस्य किञ्चिद्दत्त्वा पृथक् क्रिया” स्मृतिः।
“ऐहिष्ट तं कारयितुं कृतात्मा” भट्टिः। प्रियाणिवाञ्चन्त्यसुभिः समीहितुम्।
“हन्तुं क्रोधवशादीहाञ्च-क्राते तौ परस्परम्” इति च किरा॰। अस्य इच्छापूर्ब्ब-कचेष्टापरत्वे सक॰
“नेहेतार्थान् प्रसङ्गेन” मनुः।
“तस्याराधनमीहते” गोता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईह¦ r. 1st cl. (ङ) ईहङ् (ईहते) To endeavour, to aim or attempt. With सम् prefixed, to wish, to desire.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहः [īhḥ], Attempt; as in ऊर्ध्वेहः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईह m. attempt(See. ऊर्ध्वे-ह)

"https://sa.wiktionary.org/w/index.php?title=ईह&oldid=227503" इत्यस्माद् प्रतिप्राप्तम्