यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहामृगः, पुं, (ईहाप्रधानो मृगो वृकः ।) कुक्कुर- प्रमाणहरिणघ्नकपिलवर्णजन्तुविशेषः । इति भरतः ॥ घो¤घ इति ख्यातः । तत्पर्य्यायः । कोकः २ ष्टकः ३ । इत्यमरः ॥ (“पुलहस्य सुता राजन् शलभाश्च प्रकीर्त्तिताः । सिंहाः किम्पुरुषा व्याघ्रा यक्षा इहामृगास्तथा” ॥ इति महाभारते । आदिपर्ब्बणि ॥) (नायको मृग- वदलभ्यामपि नायिकामीहते वाञ्छत्यत्र इति ।) नाटकरूपकभेदः । इति मेदिनीकरहेमचन्द्रौ ॥ (तल्लक्षणं यथा, साहित्यदर्पणे षष्ठपरिच्छदे । “ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तितः । मुखप्रतिमुखे सन्धी तत्र निर्व्वहनं तथा ॥ नरदिव्यावनियमौ नायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥ दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः । शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥ पताका नायका दिव्या मर्त्त्या अपि दशोद्धताः । युद्धमानीय संरब्धं परं व्याजान्निवर्त्तयेत् ॥ महात्मानो बधप्राप्ता अपि बध्याः स्युरत्र नो । एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥ दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे” ॥ “मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः । पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश । नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीति ईहामृगः । यथा--कसुमशेखर- विजयादि” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहामृग पुं।

वृकः

समानार्थक:कोक,ईहामृग,वृक

2।5।7।2।4

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्. वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहामृग¦ पु॰ इहां मृगयते अण् ईहाप्रधानो वा मृगःपशुभेदः। (नेकडावाघ)।

१ वृके ईहया ईहासाध्वो मृगः।

२ कृत्रिममृगे अलङ्कारशास्त्रलक्षिते

३ नाटकभेदे च साहि॰

६ परि॰। यथा
“ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तिलः। [Page1050-a+ 32] मुखप्रतिमुखे सन्धी तत्र निर्व्वहणं तथा। नरदिव्यावनियमौनायकप्रतिनायकौ। ख्यातौ धीरोद्धतावन्यो गूढभा-वादयुक्तकृत्। दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः। शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत्। पताकानायका दिव्या मर्त्यावापि दशोद्धताः। युद्धमानीय संरम्भं-परं व्याजान्निवर्त्तते। महात्मानो बधंप्राप्ता अपि बध्याःस्युरत्र नो। एकाङ्कोदेव एवात्र नेतेत्याहुः परेपुनः। दिव्य-स्त्रीहेतुकं युद्धं नायकाः षडितीतरे। मिश्राणि ख्याता-ख्यातानि। अन्यः प्रतिनायकः पताकानायकास्तु नायक-प्रतिनायकयोर्मिलिता दश। नायको मृगवदलभ्यांनायिकामत्र ईहते वाञ्छतीतीहामृगः यथा कुसुमशेखर-विजयादि”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहामृग¦ m. (-गः)
1. A wolf.
2. A division of the drama. E. ईहा wish, and मृग a deer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहामृग m. a wolf MBh. R.

ईहामृग m. a kind of drama Sa1h.

"https://sa.wiktionary.org/w/index.php?title=ईहामृग&oldid=492084" इत्यस्माद् प्रतिप्राप्तम्