यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहित¦ त्रि॰ ईह क्त।

१ चेष्टिते

२ अपेलिते भावे क्त।

३ उद्योगे

४ चरिते न।
“समीहितार्थसिद्धिःस्यात्” तन्त्रम्। इति वाचस्पत्ये ईकारादिशब्द--निरूपणम्। उ

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहित¦ mfn. (-तः-ता-तं)
1. Sought, attempted, made effort for.
2. Wished, desired. E. ईह् to wish, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहित [īhita], p. p. [ईह्-क्त]

Wished, desired; शिरसीहितः Ratn.1.1.

Attempted, sought, striven for; यद् विस्मर्तुमपीहितं शमवता Ve.1.24.

तम् A wish, desire;

Effort, exertion.

An undertaking, deed, act; प्रती- यते धातुरिवेहितं फलैः Ki.1.2,8.46,11.43,18.31; Śi.9.62. 219.25. -क्था N. of a metre, see Appendix.

Comp. पत्रः a sacrifice (having verses as its vehicle or leaves); Vāj.17.55.

a sacrificer (यजमान).

पात्रम् a sacrificer.

vessels or libations offered during the recitation of an उक्थ. -भृत् m. a sage who offers or divides Ukthas; उक्थभृतं सामभृतं बिभर्ति Rv.7.33.14.-वर्धन a. to be magnified or celebrated in praise, an epithet of Indra; त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः Rv.8. 14.11. -वाहस् a. offering verses; or one to whom verses are offered; यं चित्रा उक्थवाहसो Rv.8.12.13.-शंसिन् a. praising, uttering the Ukthas. कृणोष्युक्थशंसिनः Rv.6.45.6. (m.) a kind of priest. -शस्, -शास्, -शस a. Ved. uttering a verse, praising. -शुष्म a. whose strength is praise.

loudly resonant with verses. (-क्था) -वी a. fond of or reciting verses.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहित mfn. sought , attempted , striven for

ईहित mfn. wished , desired

ईहित n. desire , request , wish , effort Hit. Katha1s. Prab. etc.

"https://sa.wiktionary.org/w/index.php?title=ईहित&oldid=492086" इत्यस्माद् प्रतिप्राप्तम्