यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उः, पुं, (अतति विश्वमयत्वात् सर्व्वं व्याप्नोतीति । अत् + डु ।) शिवः । इति त्रिकाण्डशेषः ॥ (“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति पुराणे ।) ब्रह्मा । इति कश्चिदेकाक्षरकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उः [uḥ], 1 N. of Śiva, the second of the three syllables in ओम्; see अ.

N. of Brahmā.

The orb of the moon; cf. also उर्गौरीपतिरुः कालः सेतुर्नाथः परायणः । नारदो$र्को$निलः पाशी मार्कण्डेयो$थ रावणः ॥ Ek. -ind.

As a particle used expletively; उ उमेशः Sk.

An interjection of: (a) calling; उ मेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम Ku.1.26; (b) anger; (c) compassion; (d) command; (e) acceptance; (f) interrogation; उ मेति मात्रा तपसो निषिद्धा Ku.1.26. (g) wonder; यत्सन्निधावहमु खाण्डवमग्नये$दाम् Bhāg.1.15.8. or used merely as an expletive. In the Veda used as an enclitic copula implying restriction and emphasis (and, but, on the other hand, now, I ask &c.); in classical literature used chiefly with अथ (अथो), न (नो) and किम् (किमु); see these words. उ-उ or उत on the one hand-on the other hand, partly-partly.

"https://sa.wiktionary.org/w/index.php?title=उः&oldid=227538" इत्यस्माद् प्रतिप्राप्तम्