यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकार¦ पु॰ उ--स्वरूपार्थे कारः।

१ उस्वरूपे वर्ण्णे।
“अका-रञ्चाप्युकारञ्च मकारञ्च प्रजापतिः। वेदत्रयात् निरदु-हत् भूर्भुवःस्वरितीति च” मनुः।

२ महेश्वरे च उशब्दे उ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकारः [ukārḥ], 1 The vowel उ; अकार उकारो मकारः Māṇd. Up.8.

The god Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकार/ उ--कार m. the letter or sound उ.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the fourth face of ब्रह्मा whence came तामस Manu of copper colour. वा. २६. ३६.

"https://sa.wiktionary.org/w/index.php?title=उकार&oldid=492089" इत्यस्माद् प्रतिप्राप्तम्