यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तम्, क्ली, (वच् + क्त ।) एकाक्षरछन्दः । इति मेदिनी ॥ वाक्यम् ॥

उक्तः, त्रि, (उच्यते यः । वच् + कर्म्मणि क्त ।) कथितः । तत्पर्य्यायः । भाषितः २ उदितः ३ जल्पितः ४ आख्यातः ५ अभिहितः ६ लपितः ७ इत्यमरः ॥ गदितः ८ निगदितः ९ ईरितः १० उदीरितः ११ भणितः १२ लडितः १३ रपितः १४ रठितः १५ भटितः १६ रटितः १७ व्याहृतः १८ ॥ (यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ९६ । ९ । “इत्युक्तः सोभ्यधावत्तामसुरो धूम्रलोचनः” ॥ तथा, तत्रैव ८५ । ६६ । “इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त वि।

उक्तम्

समानार्थक:उक्त,भाषित,उदित,जल्पित,आख्यात,अभिहित,लपित

3।1।107।2।1

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त¦ त्रि॰ वच--दुहा॰ गीण कर्मणि क्त। यस्य ज्ञानाय कथ्यते

१ तादृशे जने।
“अनुक्तेनापि वक्तव्यं सुहृदा हितमि-च्छता” नीतिः
“तथेत्युक्ता च सा देवी” पुरा॰ गौणक-र्मासमभिव्याहारे तु मुख्ये कर्मणि क्त।

२ कथितेवाक्यादौ

३ शक्त्याबोधिते
“उक्तानि प्रतिषिद्धानिपुनः स-म्भावितानि च”। स्मृतिः
“उक्तार्थानामप्रयोगः व्या॰ प॰। भावे क्त कथने न॰।
“सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसल-पाणिना” माघः।

४ एकाक्षरपादके छन्दोभेदे स्त्री मेदि॰
“उक्तात्युक्ता तथा मध्येति” वृत्त॰ र॰ केचिदत्र
“उक्था-त्युक्थेति पठित्वा उक्थाशब्दस्तदर्थे इत्याहुः। उकश्चप्रायेण अभिधाशक्त्या बोधितार्थ एव।
“प्रधानविषयाशक्तिः प्रत्ययेनाभिधीयते। यथा गुणे तथा तद्वदनुक्ताऽपिप्रतीयते” भर्त्तृ॰। शक्तिः कारकशक्तिरित्यर्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त¦ n. (-क्तं) A sentence. nf. (-क्तं-क्ता) A stanza of four lines with one syllabic instant, one long or two short syllables in each. mfn. (-क्तः-क्ता-क्तं) Spoken, said. E. वच् to speak, affix क्त and व changed to उ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त [ukta] उक्ति [ukti], उक्ति See under वच्.

उक्त [ukta], p. p.

Said, spoken.

Uttered, spoken (opp. to अनुमित or संभावित).

Told, addressed; असावनुक्तो $पि सहाय एव Ku.3.21.

Indicated; असता छाययोक्ताय सदाभासाय ते नमः Bhāg.8.3.14. -क्तम् A speech, words collectively; a sentence. -क्तम्, -क्ता A stanza of four lines with one syllabic instant, (there being one long or two short syllables in each). -Comp. -अनुक्त a. spoken and not spoken. -उपसंहारः a brief description, resume, peroration, recapitulation. -निर्वाहः defending an assertion. -पुंस्कः a word (feminine or neuter) of which also a masculine exists, and the meaning of which differs from that of the masculine only by the notion of gender.-प्रत्युक्तम् speech and reply, discourse. -वर्जम् ind. except the case mentioned. -वाक्यम् a dictum, decree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त mfn. ( p.p. of वच्See. ) , uttered , said , spoken

उक्त m. N. of a divine being( v.l. for उक्थSee. ) Hariv.

उक्त n. word , sentence S3is3. etc.

उक्त nf. ( अम्, आ)a stanza of four lines (with one syllabic instant or one long or two short syllables in each) ;([ cf. Zd. ukhta.])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Nemicakra and father of Citraratha. भा. IX. २२. ४०.

"https://sa.wiktionary.org/w/index.php?title=उक्त&oldid=492091" इत्यस्माद् प्रतिप्राप्तम्