यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तः, त्रि, (उच्यते यः । वच् + कर्म्मणि क्त ।) कथितः । तत्पर्य्यायः । भाषितः २ उदितः ३ जल्पितः ४ आख्यातः ५ अभिहितः ६ लपितः ७ इत्यमरः ॥ गदितः ८ निगदितः ९ ईरितः १० उदीरितः ११ भणितः १२ लडितः १३ रपितः १४ रठितः १५ भटितः १६ रटितः १७ व्याहृतः १८ ॥ (यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ९६ । ९ । “इत्युक्तः सोभ्यधावत्तामसुरो धूम्रलोचनः” ॥ तथा, तत्रैव ८५ । ६६ । “इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ” ॥)

"https://sa.wiktionary.org/w/index.php?title=उक्तः&oldid=117184" इत्यस्माद् प्रतिप्राप्तम्