यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तवत्¦ mfn. (-वान्-वती-वत्) Said, was saying. E. वच् to speak, क्तवतु affix of the past part.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तवत्/ उक्त--वत् mfn. one who has spoken(See. वच्).

"https://sa.wiktionary.org/w/index.php?title=उक्तवत्&oldid=227587" इत्यस्माद् प्रतिप्राप्तम्