यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तिः, स्त्री, (वच् + भावे क्तिन् ।) कथनं । तत्- त्पर्य्यायः । व्याहारः २ लपितं ३ भाषितं ४ वचनं ५ वचः ६ । इत्यमरः ॥ (“अतिसंक्षिप्तचिरन्तनो- क्तिभिः” । इति मुक्तावलीसूचना । तथा, चामरे । “एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ति स्त्री।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

1।6।1।2।2

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ति¦ स्त्री वच--भावे क्तिन्। कथने।
“अतिसंक्षिप्तचिरन्तनो-क्तिभिः” मुक्ता॰। उक्तिप्रत्युक्तिरूपं वाकोवाक्यम्” छा॰ भा॰

२ शब्दशक्तौ च
“एकयोक्त्या पुप्पवन्तौ दिवाकरनिशा-करौ” अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ति¦ f. (-क्तिः) Speech, speaking. E. वच् to speak, and क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तिः [uktiḥ], f.

Speech, expression, statement; उक्ति- रर्थान्तरन्यासः स्यात् सामान्यविशेषयोः Chandr.5.12; शूद्रविट्- क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः Ms.8.14.

A sentence.

The power of expression, the expressive power of a word; as in एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ Ak.

A worthy speech or word, maxim.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ति f. sentence , proclamation , speech , expression , word Mn. Pan5cat. Katha1s. etc.

उक्ति f. a worthy speech or word BhP.

"https://sa.wiktionary.org/w/index.php?title=उक्ति&oldid=492096" इत्यस्माद् प्रतिप्राप्तम्