यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थम्, क्ली, (वच् + थक् ।) सामवेदः । इत्युणादि- कोषः ॥ (यथा, ऋग्वेदे । ३ । ६४ । ७ । “विप्रा उक्थेभिः कवयो गृणन्ति” ॥ स्तोत्रम् । यथा, “अथ योसावन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तद्यजुः तत् उक्थं तद्ब्रह्य” । इति छान्दोग्ये उपनिषदि ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ¦ न॰ वच--थक्। अप्रगीतमन्त्रसाध्ये
“स्त्रोत्रे
“इन्द्रायनन मर्मयोक्थानि च ब्रवीत नः” ॠ॰

१ ,

८४ ,

५ ।
“उक्था-[Page1051-a+ 38] निं अप्रगीतमन्त्रसाध्यानि स्त्रीत्राणि” भा॰
“अथ योऽसा-वन्तरक्षिणिं पुरुषो दृश्यते सैवर्क् तत् साम तद्यजुःतदु-क्थं तद्ब्रह्म” छा॰ उ॰। तथा हि स्तोत्रं द्विविधंप्रगीतमन्त्रसाध्यभप्रगीतमन्त्रसाध्यञ्च तत्र प्रगीतमन्त्रसाध्यंशस्त्रम् अप्रगीतमन्त्रसाध्यन्तु स्तोत्रमिति तयोर्भेदः। गवामयने प्रायणीयसंज्ञकाहे पाठ्यपञ्चदशस्तोत्रात्मके

२ चतुर्विंशस्तोमभेदे उपचारात्

३ तत्साध्ये उक्थ्ययागेच तद्विधानञ्च” ता॰ ब्रा॰

४ अ॰

३ ख॰ उक्तं यथा


१ प्रा-यणीयमहर्भवति”

१ इत्युपक्रम्य
“चतुर्विंशं भवति”

४ क॰
“इदमहरुक्थसंस्थन्तत्र सर्वेषु स्तोत्रेषु चतुर्विं-शएव स्तोमः कार्य्यः

४ । तदेतत् प्रशंसति” भा॰।
“चतुर्विंशत्यक्षरा गायत्री तेजोब्रह्मवर्चसङ्गायत्री तेज एवब्रह्मवर्चसमारभ्य स्वर्यन्ति”

५ ।
“अयञ्च स्तोमश्चतुर्विंशति-संख्याकः गायत्री च चतुर्विंशत्यक्षरा सा च गायत्री तेजः,प्रजापतिमुखादग्निना सहोत्पन्नत्वात् अस्यास्तेजीरूपंब्रह्मवर्चसं च तेजोऽवान्तरभेद इति तेजोब्रह्मवर्चसरूपागायत्री। एवं सति चतुर्विंशतिस्तोमं प्रथमतः प्रयुञ्जानाःसाक्षादेव प्रत्यक्षमेव संवत्सरं प्रारभन्ते अस्मिन्नहनि प्रयु-ञ्जानाः संख्याद्वारेण तेजोब्रह्मवर्चसञ्चारभ्य अवष्टभ्यस्वर्य्यन्ति स्वर्गं गच्छन्ति

५ । पुनरपि विहितं स्तोमम् अनूद्यप्रशंसति” भा॰।
“चतुर्विंशतिर्भवति चतुविंशो वै संवत्स-रः साक्षादेव संवत्सरमारभन्ते”

६ ।
“चतुर्विंशत्यर्द्धमासात्मक-त्वात् संवत्सरस्य चतुर्विं शत्वं तथा सति चतुर्विंशस्तोमंप्रथमतः प्रयुञ्जानाः साक्षादेव प्रत्यक्षमेव संवत्सरमार-भन्ते

६ । अथेमं स्तोमं स्तोत्रीयागतसंख्याद्वारेण प्रशं-सति” भा॰।
“यावत्यश्चतुर्विशस्योक्थस्य स्तीत्रीयास्तावत्यःसंवत्सरस्य रात्रयः स्तोत्रीयाभिरेव संवत्सरमाप्रु-वन्ति”

७ ।
“पञ्चदशस्तोत्रे अस्मिन्नहनि पञ्चदशसु स्तोत्रेषुप्रत्येकं चतुर्विंशस्तोत्रीयायुक्तेषु परिगणनायां मिलित्वाषष्ट्युत्तरत्रिशतस्तोत्रीया भवन्ति। तथा सति चतुर्विंश-स्तोमस्य यावत्यः स्तोत्रीयाः संवत्रस्यापि तावत्योरात्रयःएव” प्रयुञ्जानाः सत्रिणस्तेन चतुर्विंशेन स्तोत्रीयाभिरेवसंवत्सरं प्राप्नुवन्ति

७ । स्तोत्रसंख्ययापीदमहः पशंसति” भा॰।
“पञ्चदश स्तोत्राणि भवन्ति पञ्चदशार्द्धमासस्य रात्रयो-ऽर्द्धमासश एव तत्संवत्सरमाप्नुवन्ति

८ ।
“स्पष्टोर्थः

८ ”। अथस्तोत्रशस्त्राणि समुच्चित्य तत्संख्ययापीदमहः प्रशंसति” भा॰
“पञ्चदश स्तोत्राणि पञ्चदश शस्त्राणि समासो मासश एवनत् संवत्सरमाप्नुवन्ति

९ ” स्पष्टोऽर्थः

९ भा॰। तत्राग्निष्टोम-[Page1051-b+ 38] कर्त्तव्यतारूपं पूर्वपक्षमुपन्यस्योत्तरपक्षमाह
“अथो खल्वा-हुरुक्थमेव कार्य्यमह्नः समृद्ध्यै”

१३ ।
“अथो इति पूर्वपक्ष-व्यावृत्त्यर्थः। उक्थसंस्थमेवैदहः कार्य्यः किमर्थमह्नः स-मृद्ध्यै सम्पूर्णताया इति ब्रह्मवादिन आहुः। अग्नि-ष्टोमे हि पूर्वयोः सवनयोः पञ्च पञ्च स्तोत्राणि तृतीये तुद्वे एवेत्यह्रः समृद्धिर्न भवति, उक्थे तु तृतीयसवनेपञ्च स्तोत्राणीत्यहः समृद्धं भवति

१३ । उक्थसंस्थाङ्गी-कारे युक्त्यन्तरमाह” भा॰।
“सर्व्वाणि रूपाणि क्रियन्तेसर्व्वं ह्येतेनाप्यते”

१४
“उत्तरेषामह्नां सम्बन्धीनि यानिरूपाणि स्तोमपृष्ठविभक्त्यादीनि तान्यस्मिन्नुक्थे क्रियन्तेअतः सर्वं हि यज्ञसम्बन्धिरूपं तेनाह्ना उक्थसंस्थेनआप्यते प्राप्यते तत उक्थसंस्थैव कार्य्येत्यर्थः। सर्वरूप-करणञ्च सर्व्वावाप्तिश्च सम्पादानद्वारेणेति निदानकारे-णैवमुच्यते,
“अथो खल्वाहुः सर्व्वाणि रूपाणि क्रियन्त इति” आचार्य्याः एतेष्वेव सर्व्वान् स्तोमान् सर्वाणि पृष्ठानिसर्वा विभक्तीर्दशरात्ररूपा इति विभक्तिमात्रेण कल्प-यन्त इति संगृह्योक्त्वा पुनस्त्रिवृत्पञ्चदशौ चतुर्विंशः स-म्पाद्यत इत्यादिना”

१४ भा॰। एतान्येव स्तोमपृष्ठादीनिप्रत्येकं क्रमेण विविच्य तत्र प्रदर्शितानि तत्सर्वं ततएवागन्तव्यम्। तत्र च तस्मिन्नहनि यथा स्तोमादिकंविधेयम् तदपि तत्रैव दर्शितं ततएव तदवसेयम्। अत्रउक्थसाध्ययागे अभेदोपचार इति बोध्यम्।

४ होत्रायां स्त्री उक्थाशस्त्रशब्दे उदा॰ उच्यतेऽनेनकरणे थक्।

५ उक्थसाधने प्राणे च
“यस्य क्षणवियोगेनलोकोऽह्यप्रियदर्शनः। उक्थेन रहितोह्येष मृतकःप्रोच्यते यथा” भाग॰

१ स्क॰

१५ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ¦ n. (-क्थं) The second or Sama Veda. f. (-क्था) A kind of metre, a stanza of four lines of one syllable each, the syllable may be [Page112-b+ 60] one long or two short in quantity. E. वच् to speak, and थक् Unadi affix.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थम् [uktham], [वच्-थक्]

A saying, sentence, verse, hymn (स्तोत्रम्); यं बृहन्तं बृहत्युक्थे Mb.12.47.41.

Eulogy, praise.

N. of the Sāmaveda (Trik.); a variety of Sāma; (सामभेदः सामविशेषः).

(In ritual) A kind of recitation or certain recited verses (opp. सामन् chanted, and यजुस् muttered verses).

The उक्थ sacrifice; Bhāg.3.12.4.

Life; उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा Bhāg.1.15.6.

A proximate cause (उपादानकारण); एतदेषामुक्थमथो हि सर्वाणि नामान्युत्तिष्ठन्ति Bṛi. Up.1.6.1.-क्थः N. of Agni; उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः Mb.3. of the drama consisting of four acts; for definition &c. see S. D.518 = वृकः a wolf.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ n. a saying , sentence , verse , eulogy , praise RV. AV. VS.

उक्थ n. (in the ritual) a kind of recitation or certain recited verses forming a subdivision of the शस्त्रs (they generally form a series , and are recited in contradistinction to the सामन्verses which are sung and to the यजुस्or muttered sacrificial formulas) AitBr. TS. S3Br. ChUp. etc.

उक्थ n. (the महद्-उक्थम्or बृहद्-उक्थम्, " great उक्थ" , forms a series of verses , in three sections , each containing eighty तृचs or triple verses , recited at the end of the अग्निचयन)

उक्थ n. N. of the साम-वेदS3Br.

उक्थ m. a form of अग्निMBh.

उक्थ m. N. of a prince VP.

उक्थ m. N. of a divine being belonging to the विश्वेदेवाs Hariv. 11542.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born from the eastern face of ब्रह्मा. भा. III. १२. ४०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UKTHA : Agni, the father of Parāvāṇī. This agni is saluted with three kinds of Uktha hymns. (M.B. Vana Parva, Chapter 219, Verse 25).


_______________________________
*14th word in right half of page 805 (+offset) in original book.

UKTHA (M) : A particular portion of Sāmaveda.


_______________________________
*15th word in right half of page 805 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ न.
(वच् + थक्, ‘वचिस्वपियजतीनां क्ङिति, पा. 6.1.15’ इति सम्प्रसारणम्) सामान्य (=शस्त्र) में चार भागों को (वास्तव में जो प्रधान है) एक बनाकर पाठ करना (चि.भा.से)।

"https://sa.wiktionary.org/w/index.php?title=उक्थ&oldid=492097" इत्यस्माद् प्रतिप्राप्तम्