यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थपत्र¦ पु॰ उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणिपत्रं वाहनमिव यस्य।

१ यज्ञे, स्तोत्रैरेव हि यज्ञोवाह्यतेइति तस्य तथात्वम्।
“समिद्धे अग्नावधिमामहान उक्थ-पत्र ईड्योगृभीतः” यजु॰

१७ ,

५५ ।
“यजमानोवै मामहान उक्थपत्र इत्युक्थानि ह्येतस्य पत्राणि” शत॰ ब्रा॰

९ ,

२ ,

३ ,

९ इत्युक्ते

२ यजमानेऽपि।

"https://sa.wiktionary.org/w/index.php?title=उक्थपत्र&oldid=227631" इत्यस्माद् प्रतिप्राप्तम्