यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशुष्म¦ त्रि॰ उक्थं शस्त्रं शुष्मं बलं यस्य। उक्थरूप-बलयुक्ते स्तवादिवाक्ये
“समुद्रं न सिन्धव उक्थशुष्मा उ-रुव्यचसम्” ऋ॰

६ ,

३६ ,

३ ।
“उक्थशुष्मान् वृषभरान्त्-स्वप्नसस्तां” ऋ॰

१० ,

६३ ,

३ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशुष्म/ उक्थ--शुष्म mfn. ( उक्थ)loudly resonant with verses , moving on with the sound of verses (as with the roaring of waters) , accompanied by sounding verses

उक्थशुष्म/ उक्थ--शुष्म mfn. one whose strength is praise([ Sa1y. ]) RV.

"https://sa.wiktionary.org/w/index.php?title=उक्थशुष्म&oldid=227683" इत्यस्माद् प्रतिप्राप्तम्