यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थादि¦ पु॰

६ त॰। तदधीते वेत्ति वेत्यऽर्थे विहित--ठक्प्रत्यय-निमित्ततया पाणिन्युक्ते शब्दसमूहे स च गणः
“उक्थ-लोकायत न्याय न्यास पुनरुक्त निरुक्त निमित्त द्विपद ज्यो-तिष अनुपद अनुकल्प यज्ञ धर्म्म चर्च्चा क्रमेतर श्लक्ष्णसंहिता पद क्रम संघट्ट वृत्ति परिषद् संग्रह गण गुणआयुर्वेद तन्त्रायुर्वेद”।
“उक्थं सामविशेषस्तल्लक्षणपरो-ग्रन्थविशेषोलक्षणया तदधीते वेद वा औक्थकःमुख्यादुक्थशब्दाट्ठगणौ नेष्येते” सि॰ कौ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थादि/ उक्था m. N. of a गण, ( Pa1n2. 4-2 , 60. )

"https://sa.wiktionary.org/w/index.php?title=उक्थादि&oldid=227691" इत्यस्माद् प्रतिप्राप्तम्