यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थिन्¦ पु॰ उक्थं स्तुत्यतयाऽस्त्यस्य उक्थ + इनि।

१ शस्त्र-स्तावके होत्रादौ।
“प्र वामर्च्चन्त्युक्थिनो नीथाविदोजरि-तारः” ऋ॰

३ ,

१२ ,

५ ,
“उक्थं शस्त्रं तद्वन्तः शस्त्रिणोहोत्रादयः” भा॰।
“तदद्याचित्त उक्थिनोऽनुष्टुवन्तिपूर्व्वथा” ऋ॰

८ ,

१५ ,

६ । उक्थं स्तोत्रसाधनतयाऽ-स्त्यस्य इनि।

२ शस्त्रस्तुत्ये इन्द्रादौ।
“हिरण्यपर्ण्णमुक्थिनंरशनां बिभ्रतं वशिं भगमिन्द्रं वयोधसम्” यजु॰

२८ ,

३३ उक्थं शस्त्रं संस्काराङ्गसाधनतयाऽस्त्यस्व इनि।

३ शस्त्र-साध्ये संस्कारयुक्ते सोमादौ।
“तुभ्येदिन्द्र! मरुत्वतेसुताः सोमासो अद्रिवः हृदा हूयन्त उक्थिनः” ऋ॰

८ ,

७६ ,

८ ।
“उक्थिनोऽन्या होत्रा उक्थिनःश-स्त्रवन्तः सोमाः अनुक्था अन्याः” ऐत॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थिन् [ukthin], a. [उक्थ-इनि]

Uttering verses, praising.

Accompanied by praise or Ukthas. m. Indra and others.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थिन् mfn. uttering verses , praising , lauding

उक्थिन् mfn. accompanied by praise or (in ritual) by उक्थs RV. VS. AitBr.

"https://sa.wiktionary.org/w/index.php?title=उक्थिन्&oldid=227711" इत्यस्माद् प्रतिप्राप्तम्