यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ष वृषि । (भ्वादिं -परं -सकं -सेट् ।) इति कवि- कल्पद्रुमः ॥ उक्षति वृक्षं मेघः । वृट् सेकः । इति दुर्गादासः ॥ (“उक्षाम्प्रचक्रर्नगरस्य मार्गान्” । इति भट्टिकाव्ये । ३ । ५ ॥)

उक्षः त्रि, (उक्ष + अच् ।) सिक्तः । धौतः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ष¦ --सेचने भ्वा॰ सक॰ प॰ सेट्। उक्षति औक्षीत्उक्षाम्--बभूव आस चकार। उक्षिता उक्ष्यात् उक्षिष्यतिऔक्षिष्यत्। उक्षितव्यः उक्षणीयः उक्ष्यः। उक्षिताउक्षन् उक्षितः। उक्षा उक्षणम्। उक्षित्वा समुक्ष्य। [Page1053-b+ 38] कर्म्मणि उक्ष्यते औक्षि उक्ष्यमाणः
“उक्षन्त्यस्मै मरुतोहिताइव” ऋ॰

१ ,

१६

६ ,

३ ,
“औक्षन् शोणितमम्भोदाः” भट्टिः।
“उक्षां प्रचक्रुनेगरस्य मार्गान्” भट्टिः। अव्यवधानेएवामुप्रयोगविधानात् प्रशब्दव्यवघानान्नामुप्रसक्तिरतोऽत्रजयमङ्गलेन उक्षान्प्रचक्रुरिति पठितम् उक्षान् सिक्तानितितदर्थः
“घृतमुक्षता मधुवर्ण्णमर्चते” ऋ॰

१ ,

८७ ,

२ ,
“गङ्गा-प्रवाहोक्षितदेवदारु” कुमा॰।
“गन्धवद्रुधिरचन्दनोक्षिता”
“किञ्चिदुक्षितशिखण्डकावुभौ” रघुः। क्वचिन्दस्व पदव्य-त्ययः।
“अहमपो अपिन्वमुक्षमाणाः” ऋ॰

४ ,

४२ ,


“तमुक्षमाणमव्यये वारे पुनन्ति” ऋ॰

९ ,

९९ ,


“प्रसव्य-मात्मानमुदकैः पर्य्युक्षन्ते” आश्व॰ श्रौ॰। उक्षणञ्च द्रव्य-द्रव्येण संयोगविशेषजनकव्यापारः। (सेचा)। अभि + अवतानपाणिना सेचने।
“उत्तानेनैव हस्तेन-प्रोक्षणं परिकीर्त्तितम्। न्यञ्चताऽभ्युक्षणं प्रोक्तं तिर-श्चाऽवोक्षणं स्मृतमिति” छन्दोप॰ उक्तेः तथार्थ-त्वम्। अभ्युक्षणशब्दे विवृतिः
“परस्पराभ्युक्षणतत्-पराणाम् रघुः।
“शिरसि शकुन्तलामभ्युक्ष्यं” शकु॰।
“अथाद्भिरभ्युक्षति, एष वा अपां सम्भारो यदद्भिरभ्यु-क्षति” शत॰ ब्रा॰

२ ,

१ ,

१ ,

३ ,। अव + तिर्य्यक्पाणिना सेचने
“दध्ना मधुमिश्रेणावोक्षति” तैत्ति॰।
“उद्धतमवोक्षितं भवति यत्रैनमुपाव-हरत्युद्धते वा अवोक्षितेऽग्निमादधति” शत॰ ब्रा॰

६ ,

४ ,

४ ,

१८ ,
“उद्धत्यावोक्षति यत्रैनमुपावहरति” शत॰ ब्रा॰

६ ,

८ ,

१ ,

१२ ,।
“तिरश्चाऽवोक्षणं स्मृतम्” छन्दोग॰। आ + समन्तात् ईषद् वा सेचने
“आ नोगव्यूतिमुक्षतं घृतेन” ऋ॰

७ ,

६२ ,

५ व्यवहिताश्चेति उपसर्गस्य व्यवधानम्। उद् + ऊर्द्ध्वदेशात् सेचने।
“किं तृतीयभेतां दिशमुदौक्षीः” ?शत॰ ब्रा॰

११ ,

५ ,

३ ,

४ । उप + सामीप्येन सेचने।
“अधस्तादुपोक्षत्यापोदेवीः” शत॰ ब्रा॰

३ ,

७ ,

४ ,

६ ”। निस् + निशेषेण सेचने।
“यत्स्रुच्यप आनीय निरौक्षिषम्” शत॰ ब्रा॰

११ ,

५ ,

३ ,

७ । परि + वेष्टनाकारेण समन्तात् सेचने
“प्रसव्यमुदकैरात्मानं पर्य्यु-क्षन्ते” आश्व॰

६ ,

१२ ,
“प्रसव्यं वामावर्त्तनेन वेष्टयित्ये-त्यर्थः ना॰ वृ॰।
“आहवनीयं पर्य्युक्ष्योदधारां निनयत्यागार्हपत्यात्” कात्या॰

४ ,

१३ ,

१६ ,
“पर्य्युक्ष्य हस्तगृहीतेनोद-केन समन्तात् सिक्त्वा” कर्कः।
“पर्य्युक्षितं समिदसि” कात्या॰

४ ,

१४ ,

३० । प्र + उत्तानहस्तेन सेचने
“उत्तानैनैव हस्तेन प्रोक्षण परिकी-[Page1054-a+ 38] र्त्तितम” छन्दो॰ उक्तेस्तथार्थता
“अपिधानं प्रोक्षिताभ्याम्” कात्या॰

९ ,

१० ,

४ ,।
“तं यज्ञं वर्हिषि प्रौक्षन् पुरुषंजातमग्रतः” ऋ॰

१० ,

९० ,

७ ,
“प्रोक्षिताः स्थ अग्नये त्वाजुष्टं प्रोक्षामि। अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि” यजु॰

१ ,

१३ ,
“कृष्णोऽस्याखरेष्ठो अग्नये त्वा जुष्टं प्रोक्षामि। वेदि-रसि बर्हिषे त्वाजुष्टां प्रोक्षामि। बर्हिरसि स्रुग्भ्यस्त्वा जुष्टंप्रोक्षामि” यजु॰

२ ,

१ ,
“रक्षोहणो वो बलगहनः प्रो-क्षामि वैष्णवान्” यजु॰

५ ,

२५ ,
“संस्कारः पुंस एवेष्टः” प्रोक्षणाभ्युक्षणादिभिः” कुसुमा॰
“इत्यक्तेः पुरुषसंस्कारइति नैयायिकाः। मीमांसकमते द्रव्यसंस्कारः इति भेदःअभ्युक्षणशब्दे विवृतिः।
“प्रोक्षितं भक्षयेन्मासम्” मनुः। सम् + प्र + सम्यक् प्रोक्षणे।
“प्राणानायम्य संप्रोक्षेत्तृ-चेनाब्दैवतेन तु” या॰ स्मृतिः। वि + विशेषेण सेचने
“ज्रयो वि रोरुवज्जठरे विश्वमुक्षते” ऋ॰

१० ,

९२ ,

५ ।
“व्यवहिताश्चेति” पा॰ उपसर्गव्यवधानम्।
“केशमिश्रेव हास तां व्यौक्षदोषं धयेति” शत॰ ब्रा॰

२ ,

२ ,

४ ,

५ । अभि + वि + आभिमुख्येन विशेषेण सेचने।
“तत्तस्मादु तथैवसंसृज्याम् यथाग्निं नांभिव्युक्षेत्” शत॰ ब्रा॰

१ ,

३ ,

१ ,

१० सम् + सम्यक् सेचने।
“समुक्षितं सुतं सोमम्” ऋ॰

३ ,

६० ,

५ ।
“इदं ते अन्नं युज्यं समुक्षितम्” ऋ॰

८ ,

४ ,

१२

उक्ष¦ त्रि॰ उक्ष--अच्।

१ सेक्तरि
“सुप्रतिष्ठा मनोवृहदुक्षाय नः” यजु॰

७ ,

८४ , कर्मणि घञ्।

२ सिक्ते
“उक्षान् प्रचक्रुः” भट्टिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ष¦ r. 1st. cl. (उक्षति)
1. To sprinkle or wet.
2. To clean.

उक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Cleansed, washed.
2. Wet, moist. E. उक्ष् to wet, affix अप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ष [ukṣa], a. [उक्ष्-अच्]

Sprinkling.

Sprinkled.

Large.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्ष mfn. large Nir.

उक्ष mfn. ifc. = उक्षन्below(See. जातो-क्ष, बृहद्-उक्ष, etc. )

उक्ष (in comp. for उक्षन्).

"https://sa.wiktionary.org/w/index.php?title=उक्ष&oldid=227724" इत्यस्माद् प्रतिप्राप्तम्