यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षवश¦ त्रि॰ उक्षा वशा वशास्थानीयो यस्य। बन्ध्याऽ-लाभे वशात्वेन कल्पितवृषके

१ यजमानभेदे। तत्र वशा-रूपादिकमभिधाय वृषस्य तत्प्रतिनिधित्वम्” शत॰ ब्रा॰

४ ,

५ ,

१ ,

९ , उक्तं यथा
“मैत्रावरुणी वशा भवति यत्र वैदेवाः रेतः सिक्तं प्राजनयंस्तदग्निमारुत” मित्युप-क्रम्य पश्वादीनामुत्पत्तिमभिधाय
“अथ यदा न कश्चनरसः पर्य्यशिष्यत त एषा मैत्रावरुणी वशा समभवत्तस्मादेषा न प्रजायते रसाद्धि रेतसः पशवस्तद् यदन्ततःसमभवत् तस्मादन्तं यज्ञस्यानुवर्त्तते तस्माद्वा एषात्र नप्रजायते मैत्रावरुणी वशाऽबकॢप्ततमा भवति यदि वशां नविन्देदप्युक्षवश एव स्यात्”।

२ वृषायत्ते त्रि॰।
“उक्षवेहदपिवेहत्स्थानीयकल्पितवृषे यजमाने” शत॰ ब्रा॰ उद्विधिरुक्तः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षवश/ उक्ष--वश m. sg. and du. a bull and a barren cow TS. S3Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षवश न.
(वशः उक्षा) वन्ध्य (बाँझ) वृषभ, श्रौ.को. (सं.) I.651 (काम्येष्टि)। उखासम्भरण उ 158

"https://sa.wiktionary.org/w/index.php?title=उक्षवश&oldid=477347" इत्यस्माद् प्रतिप्राप्तम्