यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षित¦ त्रि॰ उक्ष--क्त। सिक्ते उक्षधातौ उदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षित¦ mfn. (-तः-ता-तं)
1. Sprinkled.
2. Cleansed, perfumed. E. उक्ष् to wet, and क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षित [ukṣita], p. p. [उक्ष-क्त]

Sprinkled, moistened. अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता Av.5.5.8.

Cleansed, perfumed.

Adult, of full growth.

Old.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षित mfn. sprinkled , moistened AV. v , 5 , 8 MBh. Ragh. Kum. etc.

उक्षित mfn. strong , of full growth RV.

"https://sa.wiktionary.org/w/index.php?title=उक्षित&oldid=227764" इत्यस्माद् प्रतिप्राप्तम्