यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षिप्त [ukṣipta], p. p.

Thrown upwards, tossed raised.

Held up, supported; तत्र नागफणोत्क्षिप्तसिंहासन निषेदुषी R.15. 83.

Seized or overcome with, distracted by, struck with; विस्मय˚ Ratn.1; so लोभ˚, अनुराग˚.

Demolished, destroyed.

Thrown out, rejected, dismissed. -प्तः The thorn apple, the Dhaūttra plant क्षणं क्षणोत्क्षिप्तगजेन्द्र- कृत्तिना Śi.

"https://sa.wiktionary.org/w/index.php?title=उक्षिप्त&oldid=227767" इत्यस्माद् प्रतिप्राप्तम्