यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख, गतौ । इति कविकल्पद्रुमः ॥ (भ्वादि -परं -सकं- सेट् ।) पञ्चमस्वरी ॥ ओखति । इति दुर्गादासः ॥

उख, इ, गतौ । इति कविकल्पद्रुमः ॥ (इदित् -भ्वादि परं -सकं -सेट् ।) पञ्चमस्वरी । इ उङ्खति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख¦ गतौ भ्वादि॰ पर॰ सक॰ सेट्। ओखति औखीत् उवोखऊखतुः ओखिता उख्यात् ओखिष्यति औखिष्यत् उखा।

उख¦ गतौ इदित् भ्वादि॰ पर॰ सक॰ सेट्। उङ्खति औङ्खीत्। उङ्खाम्--बभूव आस चकार। उङ्खिता उङ्ख्यात् उङ्खि-ष्यति औङ्खिष्यत्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख¦ r. 1st cl. (ओखति) (इ) उखि (उंखति)
1. To go, to move or approach.
2. To dry, to wither.
3. To adorn. The first retains the diphthong with a prefix ending in अ, as प्र and ओखति make प्रोखति।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखः [ukhḥ], A boiler, pot, vessel. चरुं पञ्चबिलमुखं धर्मो$भीन्धे Av.11.3.18.

खा A boiling vessel, a boiler or cooking pot (such as a sauce-pan; Mar. शेगडी). अन्यो ह्याग्निरुखाप्यन्या नित्यमेवमवेहि भोः Mb.12.315.15.

A fireplace at a sacrifice.

A part of the body. -Comp. उखासंभरणम् N. of the sixth book of the Śatapaṭha Brāhmaṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख m. (fr. root खन्with 1. उद्?) , a boiler , caldron , vessel AV. xi , 3 , 18

उख m. N. of a pupil of तित्तिरिPa1n2. TAnukr.

उख m. a particular part of the upper leg La1t2y.

उख m. any saucepan or pot or vessel which can be put on the fire RV. AV. xii , 3 , 23 TS. Sus3r. etc.

उख m. a particular part of the upper leg Pa1n2. Car. etc.

"https://sa.wiktionary.org/w/index.php?title=उख&oldid=492101" इत्यस्माद् प्रतिप्राप्तम्