यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखासंसर्जन वि.
(उखा संसृज्यतऽनेन) उखापात्र के उत्पादन अथवा सज्जीकरण के लिए सार्थक अथवा उपयोगी, आप.श्रौ.सू. 6.15.2.7 (प्रवर्ग्य)। ० सम्भरण (उखायाः सम्भरणम्) उखा-पात्र के सज्जीकरण (तैयार करने) के लिए वस्तुओं को इकट्ठा करना ‘उखासम्भरणम् अष्टम्याम्’, का.श्रौ.सू. 16.2.1 (उखा सम्भरण फाल्गुनी-अष्टमी के दिन किया जाता है)। उख्यासन्दी

"https://sa.wiktionary.org/w/index.php?title=उखासंसर्जन&oldid=477350" इत्यस्माद् प्रतिप्राप्तम्