यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उगण¦ त्रि॰ उद्गूर्ण उदायुधः गणो यस्य पृषो॰। उदा-युधगणोपेते
“याः सेना अभीत्वरीराव्याधिनीरुगणाउत” यजु॰

११ ,

७७ ,
“उगणाभ्यस्तृंहतीभ्यश्च वोन-मोनमः” यजु॰

१६ ,

१४ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उगण [ugaṇa], a. Ved. Consisting of troops with uplifted or ready weapons (उदायुधगणोपेत).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उगण mfn. (corrupted fr. उद्-गण, or उरु-गण?) , consisting of extended troops (used in connexion with सेना, an army) VS. SV.

"https://sa.wiktionary.org/w/index.php?title=उगण&oldid=227815" इत्यस्माद् प्रतिप्राप्तम्