यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रः, पुं, (उच + रक् । गश्चान्तादेशः ।) महादेवः । वायुमूर्त्तिरयं । इति मविष्यपुराणम् । (यथा, महाभारते । १३ । शिवसहस्रनामकथने । १७ । ९ । “उग्रो वंशकरोवंशो बंशनादो ह्यनिन्दितः” ॥ नृपविशेषः । इति मार्कण्डेये । ७६ । ४७ । क्षत्त्रियात् शूद्रायां जात जातिविशेषः । इत्यमरः ॥ आगुरि इति भाषा । (तथा च मनुः । १० । ९ । “क्षत्रियात् शूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते” ॥) अस्य कर्म्म विलवासिगोधादिबधबन्धनम्” । तथाच मनुः । १० । ४९ । “क्षत्त्रोग्रपुक्कसानान्तु विलौकोबधवन्धनम्” ॥ नक्षत्रगणविशेषः । स च पूर्ब्बफल्गुनीपूर्ब्बाषाढा- पूर्ब्बभाद्रपदमघाभरण्यात्मकः । इति ज्योतिषं शोभाञ्जनवृक्षः । इति शब्दचन्द्रिका ॥ केरल- देशः । इति हेमचन्द्रः ॥ (रुद्रः । उग्रोदेवः । स्वनामख्यातो दानवविशेषः । यथा हरिवंशे । “वेगवान् केतुमानुग्रः सोग्रव्यग्रो महासुरः” ॥ धृतराष्ट्रस्य शतपुत्त्रेषु एकः । यथा, धृतराष्ट्रपुत्र- नामकथने १ । ११७ । ११ । महाभारते । “उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः” ॥ नरेन्द्रादित्याख्यास्य काश्मीरराजस्य स्वनामख्यातो गुरुः । यथा, राजतरङ्गिणी । “दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात्” ॥ विष्णुः । इति महाभारते । १३ । १४९ । ५९ ॥ स्त्री, योगिनीभेदः । यथा, कालिकायां । ६० अध्यायः । “महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च” ।)

"https://sa.wiktionary.org/w/index.php?title=उग्रः&oldid=117226" इत्यस्माद् प्रतिप्राप्तम्