यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्धम्, क्ली, (उग्रो गन्धो यस्मिन् ।) हिङ्गु । इति राजनिर्घण्टः ॥

उग्रगन्धः, पुं, (उग्रस्तीव्रः गन्धो यस्मिन् ।) लशुनः । कटफलः । अर्जकवृक्षः । इति राजनिर्घण्टः ॥ चम्पकः । इति शब्दचन्द्रिका ॥ उत्कटगन्धयुक्ते त्रि ॥ (यथा, हारीते प्रथमस्थानेऽष्टमाध्यायः । “उग्रगन्धं पुराणं स्याद्दशवर्षोषितं घृतम् । यथा यथा जरां याति गुणवत्स्यात्तथा तथा” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्ध¦ पु॰ उग्रः गन्धः पुष्पादावस्य।

१ चम्पके,

२ कट्फले

३ अ-र्जकवृक्षे

४ लशुने च।

५ हिङ्गुनि न॰।

६ उत्कटगन्धाढ्येत्रि॰।

७ यवान्याम्

८ वचायाम्

९ अजमोदायाञ्च स्त्रीटाप्। राजनिघण्टुमेदिनी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्ध¦ mfn. (-न्धः-न्धा-न्धं) Strong smelling. m. (-न्धः)
1. A plant, (Michelia champaca.)
2. Garlic. n. (-न्धं) Asafœtida. f. (-न्धा)
1. Com- mon carraway, (Carum carui, &c.) see अजमोदा।
2. Orris root.
3. A medicinal plant. E. उग्र violent, &c. and गन्ध scent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्ध/ उग्र--गन्ध mfn. strong-smelling

उग्रगन्ध/ उग्र--गन्ध m. the plant Michelia Champaca

उग्रगन्ध/ उग्र--गन्ध m. garlic

उग्रगन्ध/ उग्र--गन्ध m. a medicinal plant

उग्रगन्ध/ उग्र--गन्ध m. Artemisia Sternutatoria

उग्रगन्ध/ उग्र--गन्ध m. Pimpinella Involucrata

उग्रगन्ध/ उग्र--गन्ध m. the common चरway (Carum Carui etc. )

उग्रगन्ध/ उग्र--गन्ध m. Ligusticum Ajowan

उग्रगन्ध/ उग्र--गन्ध n. Asa Foetida L.

"https://sa.wiktionary.org/w/index.php?title=उग्रगन्ध&oldid=492109" इत्यस्माद् प्रतिप्राप्तम्