यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्धा, स्त्री, (उग्रः गन्धो यस्याः ।) अजमोदा । वचा । छिक्किकौषधी । इति मेदिनी ॥ अज- गन्धा । यवानी । इति राजनिर्घण्टः ॥ (“वचा, यमानी च” । इति भावप्रकाशे पूर्ब्बखण्डे अनेकार्थ- नामवर्गः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्धा स्त्री।

वचा

समानार्थक:वचा,उग्रगन्धा,षड्ग्रन्था,गोलोमी,शतपर्विका

2।4।102।2।2

दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि। वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

उग्रगन्धा स्त्री।

अजमोदा

समानार्थक:अजमोदा,उग्रगन्धा,ब्रह्मदर्भा,यवानिका

2।4।145।1।2

अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका। मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्धा/ उग्र--गन्धा f. orris root

"https://sa.wiktionary.org/w/index.php?title=उग्रगन्धा&oldid=492110" इत्यस्माद् प्रतिप्राप्तम्