यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रतपस्/ उग्र--तपस् m. N. of a मुनि.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Gautama; an अवतार् of the १४थ् द्वापर। वा. २३. १६४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UGRATAPAS : Son of Sutapas, a muni of the Bhṛgu dynasty. Once he concentrated his mind and thoughts on Śrī Kṛṣṇa immersed in love of the Gopīs with the result that he was born as daughter of Sunandā, the Gopī in Ambāḍi, and served Kṛṣṇa. (Padma Purāṇa).


_______________________________
*9th word in left half of page 805 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उग्रतपस्&oldid=426421" इत्यस्माद् प्रतिप्राप्तम्