यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रता¦ स्त्री अग्रस्य भावः कर्म वा तल्। उग्रस्य

१ भावे

२ कर्म्मणिच

३ अलङ्कारोक्ते व्यभिचारिगुणभेदे। तल्लक्षणं सा॰ द॰।
“शौर्य्यापराधादिभवं भवेच्चण्डत्वमुग्रता। तत्र स्वेद-शिरःकम्पतर्ज्जनातडनादयः”। त्व। उग्रत्व तद्भावकर्म्मणोःन॰। ष्यञ्। औग्र्य तत्रैव न॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रता [ugratā] त्वम् [tvam], त्वम् Violence, fearfulness, passion, anger, pungency, acrimony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रता/ उग्र--ता f. violence , passion , anger

उग्रता/ उग्र--ता f. pungency , acrimony MBh. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=उग्रता&oldid=492114" इत्यस्माद् प्रतिप्राप्तम्